Declension table of ?śauṣkāsya

Deva

NeuterSingularDualPlural
Nominativeśauṣkāsyam śauṣkāsye śauṣkāsyāni
Vocativeśauṣkāsya śauṣkāsye śauṣkāsyāni
Accusativeśauṣkāsyam śauṣkāsye śauṣkāsyāni
Instrumentalśauṣkāsyena śauṣkāsyābhyām śauṣkāsyaiḥ
Dativeśauṣkāsyāya śauṣkāsyābhyām śauṣkāsyebhyaḥ
Ablativeśauṣkāsyāt śauṣkāsyābhyām śauṣkāsyebhyaḥ
Genitiveśauṣkāsyasya śauṣkāsyayoḥ śauṣkāsyānām
Locativeśauṣkāsye śauṣkāsyayoḥ śauṣkāsyeṣu

Compound śauṣkāsya -

Adverb -śauṣkāsyam -śauṣkāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria