Declension table of ?śauṇḍinī

Deva

FeminineSingularDualPlural
Nominativeśauṇḍinī śauṇḍinyau śauṇḍinyaḥ
Vocativeśauṇḍini śauṇḍinyau śauṇḍinyaḥ
Accusativeśauṇḍinīm śauṇḍinyau śauṇḍinīḥ
Instrumentalśauṇḍinyā śauṇḍinībhyām śauṇḍinībhiḥ
Dativeśauṇḍinyai śauṇḍinībhyām śauṇḍinībhyaḥ
Ablativeśauṇḍinyāḥ śauṇḍinībhyām śauṇḍinībhyaḥ
Genitiveśauṇḍinyāḥ śauṇḍinyoḥ śauṇḍinīnām
Locativeśauṇḍinyām śauṇḍinyoḥ śauṇḍinīṣu

Compound śauṇḍini - śauṇḍinī -

Adverb -śauṇḍini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria