Declension table of ?śauṇḍin

Deva

MasculineSingularDualPlural
Nominativeśauṇḍī śauṇḍinau śauṇḍinaḥ
Vocativeśauṇḍin śauṇḍinau śauṇḍinaḥ
Accusativeśauṇḍinam śauṇḍinau śauṇḍinaḥ
Instrumentalśauṇḍinā śauṇḍibhyām śauṇḍibhiḥ
Dativeśauṇḍine śauṇḍibhyām śauṇḍibhyaḥ
Ablativeśauṇḍinaḥ śauṇḍibhyām śauṇḍibhyaḥ
Genitiveśauṇḍinaḥ śauṇḍinoḥ śauṇḍinām
Locativeśauṇḍini śauṇḍinoḥ śauṇḍiṣu

Compound śauṇḍi -

Adverb -śauṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria