Declension table of śauṇḍikī

Deva

FeminineSingularDualPlural
Nominativeśauṇḍikī śauṇḍikyau śauṇḍikyaḥ
Vocativeśauṇḍiki śauṇḍikyau śauṇḍikyaḥ
Accusativeśauṇḍikīm śauṇḍikyau śauṇḍikīḥ
Instrumentalśauṇḍikyā śauṇḍikībhyām śauṇḍikībhiḥ
Dativeśauṇḍikyai śauṇḍikībhyām śauṇḍikībhyaḥ
Ablativeśauṇḍikyāḥ śauṇḍikībhyām śauṇḍikībhyaḥ
Genitiveśauṇḍikyāḥ śauṇḍikyoḥ śauṇḍikīnām
Locativeśauṇḍikyām śauṇḍikyoḥ śauṇḍikīṣu

Compound śauṇḍiki - śauṇḍikī -

Adverb -śauṇḍiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria