Declension table of ?śauṇḍikeya

Deva

MasculineSingularDualPlural
Nominativeśauṇḍikeyaḥ śauṇḍikeyau śauṇḍikeyāḥ
Vocativeśauṇḍikeya śauṇḍikeyau śauṇḍikeyāḥ
Accusativeśauṇḍikeyam śauṇḍikeyau śauṇḍikeyān
Instrumentalśauṇḍikeyena śauṇḍikeyābhyām śauṇḍikeyaiḥ śauṇḍikeyebhiḥ
Dativeśauṇḍikeyāya śauṇḍikeyābhyām śauṇḍikeyebhyaḥ
Ablativeśauṇḍikeyāt śauṇḍikeyābhyām śauṇḍikeyebhyaḥ
Genitiveśauṇḍikeyasya śauṇḍikeyayoḥ śauṇḍikeyānām
Locativeśauṇḍikeye śauṇḍikeyayoḥ śauṇḍikeyeṣu

Compound śauṇḍikeya -

Adverb -śauṇḍikeyam -śauṇḍikeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria