Declension table of ?śauṇḍīrya

Deva

NeuterSingularDualPlural
Nominativeśauṇḍīryam śauṇḍīrye śauṇḍīryāṇi
Vocativeśauṇḍīrya śauṇḍīrye śauṇḍīryāṇi
Accusativeśauṇḍīryam śauṇḍīrye śauṇḍīryāṇi
Instrumentalśauṇḍīryeṇa śauṇḍīryābhyām śauṇḍīryaiḥ
Dativeśauṇḍīryāya śauṇḍīryābhyām śauṇḍīryebhyaḥ
Ablativeśauṇḍīryāt śauṇḍīryābhyām śauṇḍīryebhyaḥ
Genitiveśauṇḍīryasya śauṇḍīryayoḥ śauṇḍīryāṇām
Locativeśauṇḍīrye śauṇḍīryayoḥ śauṇḍīryeṣu

Compound śauṇḍīrya -

Adverb -śauṇḍīryam -śauṇḍīryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria