Declension table of ?śauṇḍīratā

Deva

FeminineSingularDualPlural
Nominativeśauṇḍīratā śauṇḍīrate śauṇḍīratāḥ
Vocativeśauṇḍīrate śauṇḍīrate śauṇḍīratāḥ
Accusativeśauṇḍīratām śauṇḍīrate śauṇḍīratāḥ
Instrumentalśauṇḍīratayā śauṇḍīratābhyām śauṇḍīratābhiḥ
Dativeśauṇḍīratāyai śauṇḍīratābhyām śauṇḍīratābhyaḥ
Ablativeśauṇḍīratāyāḥ śauṇḍīratābhyām śauṇḍīratābhyaḥ
Genitiveśauṇḍīratāyāḥ śauṇḍīratayoḥ śauṇḍīratānām
Locativeśauṇḍīratāyām śauṇḍīratayoḥ śauṇḍīratāsu

Adverb -śauṇḍīratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria