Declension table of ?śauṇḍīra

Deva

MasculineSingularDualPlural
Nominativeśauṇḍīraḥ śauṇḍīrau śauṇḍīrāḥ
Vocativeśauṇḍīra śauṇḍīrau śauṇḍīrāḥ
Accusativeśauṇḍīram śauṇḍīrau śauṇḍīrān
Instrumentalśauṇḍīreṇa śauṇḍīrābhyām śauṇḍīraiḥ śauṇḍīrebhiḥ
Dativeśauṇḍīrāya śauṇḍīrābhyām śauṇḍīrebhyaḥ
Ablativeśauṇḍīrāt śauṇḍīrābhyām śauṇḍīrebhyaḥ
Genitiveśauṇḍīrasya śauṇḍīrayoḥ śauṇḍīrāṇām
Locativeśauṇḍīre śauṇḍīrayoḥ śauṇḍīreṣu

Compound śauṇḍīra -

Adverb -śauṇḍīram -śauṇḍīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria