Declension table of ?śauṇḍī

Deva

FeminineSingularDualPlural
Nominativeśauṇḍī śauṇḍyau śauṇḍyaḥ
Vocativeśauṇḍi śauṇḍyau śauṇḍyaḥ
Accusativeśauṇḍīm śauṇḍyau śauṇḍīḥ
Instrumentalśauṇḍyā śauṇḍībhyām śauṇḍībhiḥ
Dativeśauṇḍyai śauṇḍībhyām śauṇḍībhyaḥ
Ablativeśauṇḍyāḥ śauṇḍībhyām śauṇḍībhyaḥ
Genitiveśauṇḍyāḥ śauṇḍyoḥ śauṇḍīnām
Locativeśauṇḍyām śauṇḍyoḥ śauṇḍīṣu

Compound śauṇḍi - śauṇḍī -

Adverb -śauṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria