Declension table of śauṇḍa

Deva

MasculineSingularDualPlural
Nominativeśauṇḍaḥ śauṇḍau śauṇḍāḥ
Vocativeśauṇḍa śauṇḍau śauṇḍāḥ
Accusativeśauṇḍam śauṇḍau śauṇḍān
Instrumentalśauṇḍena śauṇḍābhyām śauṇḍaiḥ śauṇḍebhiḥ
Dativeśauṇḍāya śauṇḍābhyām śauṇḍebhyaḥ
Ablativeśauṇḍāt śauṇḍābhyām śauṇḍebhyaḥ
Genitiveśauṇḍasya śauṇḍayoḥ śauṇḍānām
Locativeśauṇḍe śauṇḍayoḥ śauṇḍeṣu

Compound śauṇḍa -

Adverb -śauṇḍam -śauṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria