Declension table of ?śauḍa

Deva

MasculineSingularDualPlural
Nominativeśauḍaḥ śauḍau śauḍāḥ
Vocativeśauḍa śauḍau śauḍāḥ
Accusativeśauḍam śauḍau śauḍān
Instrumentalśauḍena śauḍābhyām śauḍaiḥ śauḍebhiḥ
Dativeśauḍāya śauḍābhyām śauḍebhyaḥ
Ablativeśauḍāt śauḍābhyām śauḍebhyaḥ
Genitiveśauḍasya śauḍayoḥ śauḍānām
Locativeśauḍe śauḍayoḥ śauḍeṣu

Compound śauḍa -

Adverb -śauḍam -śauḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria