Declension table of śatya

Deva

MasculineSingularDualPlural
Nominativeśatyaḥ śatyau śatyāḥ
Vocativeśatya śatyau śatyāḥ
Accusativeśatyam śatyau śatyān
Instrumentalśatyena śatyābhyām śatyaiḥ śatyebhiḥ
Dativeśatyāya śatyābhyām śatyebhyaḥ
Ablativeśatyāt śatyābhyām śatyebhyaḥ
Genitiveśatyasya śatyayoḥ śatyānām
Locativeśatye śatyayoḥ śatyeṣu

Compound śatya -

Adverb -śatyam -śatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria