Declension table of ?śatruvināśana

Deva

MasculineSingularDualPlural
Nominativeśatruvināśanaḥ śatruvināśanau śatruvināśanāḥ
Vocativeśatruvināśana śatruvināśanau śatruvināśanāḥ
Accusativeśatruvināśanam śatruvināśanau śatruvināśanān
Instrumentalśatruvināśanena śatruvināśanābhyām śatruvināśanaiḥ śatruvināśanebhiḥ
Dativeśatruvināśanāya śatruvināśanābhyām śatruvināśanebhyaḥ
Ablativeśatruvināśanāt śatruvināśanābhyām śatruvināśanebhyaḥ
Genitiveśatruvināśanasya śatruvināśanayoḥ śatruvināśanānām
Locativeśatruvināśane śatruvināśanayoḥ śatruvināśaneṣu

Compound śatruvināśana -

Adverb -śatruvināśanam -śatruvināśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria