Declension table of ?śatruviloḍana

Deva

NeuterSingularDualPlural
Nominativeśatruviloḍanam śatruviloḍane śatruviloḍanāni
Vocativeśatruviloḍana śatruviloḍane śatruviloḍanāni
Accusativeśatruviloḍanam śatruviloḍane śatruviloḍanāni
Instrumentalśatruviloḍanena śatruviloḍanābhyām śatruviloḍanaiḥ
Dativeśatruviloḍanāya śatruviloḍanābhyām śatruviloḍanebhyaḥ
Ablativeśatruviloḍanāt śatruviloḍanābhyām śatruviloḍanebhyaḥ
Genitiveśatruviloḍanasya śatruviloḍanayoḥ śatruviloḍanānām
Locativeśatruviloḍane śatruviloḍanayoḥ śatruviloḍaneṣu

Compound śatruviloḍana -

Adverb -śatruviloḍanam -śatruviloḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria