Declension table of ?śatruvigraha

Deva

MasculineSingularDualPlural
Nominativeśatruvigrahaḥ śatruvigrahau śatruvigrahāḥ
Vocativeśatruvigraha śatruvigrahau śatruvigrahāḥ
Accusativeśatruvigraham śatruvigrahau śatruvigrahān
Instrumentalśatruvigraheṇa śatruvigrahābhyām śatruvigrahaiḥ śatruvigrahebhiḥ
Dativeśatruvigrahāya śatruvigrahābhyām śatruvigrahebhyaḥ
Ablativeśatruvigrahāt śatruvigrahābhyām śatruvigrahebhyaḥ
Genitiveśatruvigrahasya śatruvigrahayoḥ śatruvigrahāṇām
Locativeśatruvigrahe śatruvigrahayoḥ śatruvigraheṣu

Compound śatruvigraha -

Adverb -śatruvigraham -śatruvigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria