Declension table of ?śatruvala

Deva

NeuterSingularDualPlural
Nominativeśatruvalam śatruvale śatruvalāni
Vocativeśatruvala śatruvale śatruvalāni
Accusativeśatruvalam śatruvale śatruvalāni
Instrumentalśatruvalena śatruvalābhyām śatruvalaiḥ
Dativeśatruvalāya śatruvalābhyām śatruvalebhyaḥ
Ablativeśatruvalāt śatruvalābhyām śatruvalebhyaḥ
Genitiveśatruvalasya śatruvalayoḥ śatruvalānām
Locativeśatruvale śatruvalayoḥ śatruvaleṣu

Compound śatruvala -

Adverb -śatruvalam -śatruvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria