Declension table of ?śatruvala

Deva

MasculineSingularDualPlural
Nominativeśatruvalaḥ śatruvalau śatruvalāḥ
Vocativeśatruvala śatruvalau śatruvalāḥ
Accusativeśatruvalam śatruvalau śatruvalān
Instrumentalśatruvalena śatruvalābhyām śatruvalaiḥ śatruvalebhiḥ
Dativeśatruvalāya śatruvalābhyām śatruvalebhyaḥ
Ablativeśatruvalāt śatruvalābhyām śatruvalebhyaḥ
Genitiveśatruvalasya śatruvalayoḥ śatruvalānām
Locativeśatruvale śatruvalayoḥ śatruvaleṣu

Compound śatruvala -

Adverb -śatruvalam -śatruvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria