Declension table of ?śatrūpajāpadūṣita

Deva

NeuterSingularDualPlural
Nominativeśatrūpajāpadūṣitam śatrūpajāpadūṣite śatrūpajāpadūṣitāni
Vocativeśatrūpajāpadūṣita śatrūpajāpadūṣite śatrūpajāpadūṣitāni
Accusativeśatrūpajāpadūṣitam śatrūpajāpadūṣite śatrūpajāpadūṣitāni
Instrumentalśatrūpajāpadūṣitena śatrūpajāpadūṣitābhyām śatrūpajāpadūṣitaiḥ
Dativeśatrūpajāpadūṣitāya śatrūpajāpadūṣitābhyām śatrūpajāpadūṣitebhyaḥ
Ablativeśatrūpajāpadūṣitāt śatrūpajāpadūṣitābhyām śatrūpajāpadūṣitebhyaḥ
Genitiveśatrūpajāpadūṣitasya śatrūpajāpadūṣitayoḥ śatrūpajāpadūṣitānām
Locativeśatrūpajāpadūṣite śatrūpajāpadūṣitayoḥ śatrūpajāpadūṣiteṣu

Compound śatrūpajāpadūṣita -

Adverb -śatrūpajāpadūṣitam -śatrūpajāpadūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria