Declension table of ?śatrūpajāpa

Deva

MasculineSingularDualPlural
Nominativeśatrūpajāpaḥ śatrūpajāpau śatrūpajāpāḥ
Vocativeśatrūpajāpa śatrūpajāpau śatrūpajāpāḥ
Accusativeśatrūpajāpam śatrūpajāpau śatrūpajāpān
Instrumentalśatrūpajāpena śatrūpajāpābhyām śatrūpajāpaiḥ śatrūpajāpebhiḥ
Dativeśatrūpajāpāya śatrūpajāpābhyām śatrūpajāpebhyaḥ
Ablativeśatrūpajāpāt śatrūpajāpābhyām śatrūpajāpebhyaḥ
Genitiveśatrūpajāpasya śatrūpajāpayoḥ śatrūpajāpānām
Locativeśatrūpajāpe śatrūpajāpayoḥ śatrūpajāpeṣu

Compound śatrūpajāpa -

Adverb -śatrūpajāpam -śatrūpajāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria