Declension table of śatrutva

Deva

NeuterSingularDualPlural
Nominativeśatrutvam śatrutve śatrutvāni
Vocativeśatrutva śatrutve śatrutvāni
Accusativeśatrutvam śatrutve śatrutvāni
Instrumentalśatrutvena śatrutvābhyām śatrutvaiḥ
Dativeśatrutvāya śatrutvābhyām śatrutvebhyaḥ
Ablativeśatrutvāt śatrutvābhyām śatrutvebhyaḥ
Genitiveśatrutvasya śatrutvayoḥ śatrutvānām
Locativeśatrutve śatrutvayoḥ śatrutveṣu

Compound śatrutva -

Adverb -śatrutvam -śatrutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria