Declension table of ?śatrutūrya

Deva

NeuterSingularDualPlural
Nominativeśatrutūryam śatrutūrye śatrutūryāṇi
Vocativeśatrutūrya śatrutūrye śatrutūryāṇi
Accusativeśatrutūryam śatrutūrye śatrutūryāṇi
Instrumentalśatrutūryeṇa śatrutūryābhyām śatrutūryaiḥ
Dativeśatrutūryāya śatrutūryābhyām śatrutūryebhyaḥ
Ablativeśatrutūryāt śatrutūryābhyām śatrutūryebhyaḥ
Genitiveśatrutūryasya śatrutūryayoḥ śatrutūryāṇām
Locativeśatrutūrye śatrutūryayoḥ śatrutūryeṣu

Compound śatrutūrya -

Adverb -śatrutūryam -śatrutūryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria