Declension table of ?śatrutāpana

Deva

NeuterSingularDualPlural
Nominativeśatrutāpanam śatrutāpane śatrutāpanāni
Vocativeśatrutāpana śatrutāpane śatrutāpanāni
Accusativeśatrutāpanam śatrutāpane śatrutāpanāni
Instrumentalśatrutāpanena śatrutāpanābhyām śatrutāpanaiḥ
Dativeśatrutāpanāya śatrutāpanābhyām śatrutāpanebhyaḥ
Ablativeśatrutāpanāt śatrutāpanābhyām śatrutāpanebhyaḥ
Genitiveśatrutāpanasya śatrutāpanayoḥ śatrutāpanānām
Locativeśatrutāpane śatrutāpanayoḥ śatrutāpaneṣu

Compound śatrutāpana -

Adverb -śatrutāpanam -śatrutāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria