Declension table of ?śatrutāpana

Deva

MasculineSingularDualPlural
Nominativeśatrutāpanaḥ śatrutāpanau śatrutāpanāḥ
Vocativeśatrutāpana śatrutāpanau śatrutāpanāḥ
Accusativeśatrutāpanam śatrutāpanau śatrutāpanān
Instrumentalśatrutāpanena śatrutāpanābhyām śatrutāpanaiḥ śatrutāpanebhiḥ
Dativeśatrutāpanāya śatrutāpanābhyām śatrutāpanebhyaḥ
Ablativeśatrutāpanāt śatrutāpanābhyām śatrutāpanebhyaḥ
Genitiveśatrutāpanasya śatrutāpanayoḥ śatrutāpanānām
Locativeśatrutāpane śatrutāpanayoḥ śatrutāpaneṣu

Compound śatrutāpana -

Adverb -śatrutāpanam -śatrutāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria