Declension table of ?śatrusāha

Deva

MasculineSingularDualPlural
Nominativeśatrusāhaḥ śatrusāhau śatrusāhāḥ
Vocativeśatrusāha śatrusāhau śatrusāhāḥ
Accusativeśatrusāham śatrusāhau śatrusāhān
Instrumentalśatrusāhena śatrusāhābhyām śatrusāhaiḥ śatrusāhebhiḥ
Dativeśatrusāhāya śatrusāhābhyām śatrusāhebhyaḥ
Ablativeśatrusāhāt śatrusāhābhyām śatrusāhebhyaḥ
Genitiveśatrusāhasya śatrusāhayoḥ śatrusāhānām
Locativeśatrusāhe śatrusāhayoḥ śatrusāheṣu

Compound śatrusāha -

Adverb -śatrusāham -śatrusāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria