Declension table of ?śatrupakṣa

Deva

NeuterSingularDualPlural
Nominativeśatrupakṣam śatrupakṣe śatrupakṣāṇi
Vocativeśatrupakṣa śatrupakṣe śatrupakṣāṇi
Accusativeśatrupakṣam śatrupakṣe śatrupakṣāṇi
Instrumentalśatrupakṣeṇa śatrupakṣābhyām śatrupakṣaiḥ
Dativeśatrupakṣāya śatrupakṣābhyām śatrupakṣebhyaḥ
Ablativeśatrupakṣāt śatrupakṣābhyām śatrupakṣebhyaḥ
Genitiveśatrupakṣasya śatrupakṣayoḥ śatrupakṣāṇām
Locativeśatrupakṣe śatrupakṣayoḥ śatrupakṣeṣu

Compound śatrupakṣa -

Adverb -śatrupakṣam -śatrupakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria