Declension table of ?śatrupakṣa

Deva

MasculineSingularDualPlural
Nominativeśatrupakṣaḥ śatrupakṣau śatrupakṣāḥ
Vocativeśatrupakṣa śatrupakṣau śatrupakṣāḥ
Accusativeśatrupakṣam śatrupakṣau śatrupakṣān
Instrumentalśatrupakṣeṇa śatrupakṣābhyām śatrupakṣaiḥ śatrupakṣebhiḥ
Dativeśatrupakṣāya śatrupakṣābhyām śatrupakṣebhyaḥ
Ablativeśatrupakṣāt śatrupakṣābhyām śatrupakṣebhyaḥ
Genitiveśatrupakṣasya śatrupakṣayoḥ śatrupakṣāṇām
Locativeśatrupakṣe śatrupakṣayoḥ śatrupakṣeṣu

Compound śatrupakṣa -

Adverb -śatrupakṣam -śatrupakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria