Declension table of ?śatrunikāya

Deva

MasculineSingularDualPlural
Nominativeśatrunikāyaḥ śatrunikāyau śatrunikāyāḥ
Vocativeśatrunikāya śatrunikāyau śatrunikāyāḥ
Accusativeśatrunikāyam śatrunikāyau śatrunikāyān
Instrumentalśatrunikāyena śatrunikāyābhyām śatrunikāyaiḥ śatrunikāyebhiḥ
Dativeśatrunikāyāya śatrunikāyābhyām śatrunikāyebhyaḥ
Ablativeśatrunikāyāt śatrunikāyābhyām śatrunikāyebhyaḥ
Genitiveśatrunikāyasya śatrunikāyayoḥ śatrunikāyānām
Locativeśatrunikāye śatrunikāyayoḥ śatrunikāyeṣu

Compound śatrunikāya -

Adverb -śatrunikāyam -śatrunikāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria