Declension table of ?śatrunāśanā

Deva

FeminineSingularDualPlural
Nominativeśatrunāśanā śatrunāśane śatrunāśanāḥ
Vocativeśatrunāśane śatrunāśane śatrunāśanāḥ
Accusativeśatrunāśanām śatrunāśane śatrunāśanāḥ
Instrumentalśatrunāśanayā śatrunāśanābhyām śatrunāśanābhiḥ
Dativeśatrunāśanāyai śatrunāśanābhyām śatrunāśanābhyaḥ
Ablativeśatrunāśanāyāḥ śatrunāśanābhyām śatrunāśanābhyaḥ
Genitiveśatrunāśanāyāḥ śatrunāśanayoḥ śatrunāśanānām
Locativeśatrunāśanāyām śatrunāśanayoḥ śatrunāśanāsu

Adverb -śatrunāśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria