Declension table of ?śatrunāśana

Deva

NeuterSingularDualPlural
Nominativeśatrunāśanam śatrunāśane śatrunāśanāni
Vocativeśatrunāśana śatrunāśane śatrunāśanāni
Accusativeśatrunāśanam śatrunāśane śatrunāśanāni
Instrumentalśatrunāśanena śatrunāśanābhyām śatrunāśanaiḥ
Dativeśatrunāśanāya śatrunāśanābhyām śatrunāśanebhyaḥ
Ablativeśatrunāśanāt śatrunāśanābhyām śatrunāśanebhyaḥ
Genitiveśatrunāśanasya śatrunāśanayoḥ śatrunāśanānām
Locativeśatrunāśane śatrunāśanayoḥ śatrunāśaneṣu

Compound śatrunāśana -

Adverb -śatrunāśanam -śatrunāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria