Declension table of ?śatrunāśakṛtā

Deva

FeminineSingularDualPlural
Nominativeśatrunāśakṛtā śatrunāśakṛte śatrunāśakṛtāḥ
Vocativeśatrunāśakṛte śatrunāśakṛte śatrunāśakṛtāḥ
Accusativeśatrunāśakṛtām śatrunāśakṛte śatrunāśakṛtāḥ
Instrumentalśatrunāśakṛtayā śatrunāśakṛtābhyām śatrunāśakṛtābhiḥ
Dativeśatrunāśakṛtāyai śatrunāśakṛtābhyām śatrunāśakṛtābhyaḥ
Ablativeśatrunāśakṛtāyāḥ śatrunāśakṛtābhyām śatrunāśakṛtābhyaḥ
Genitiveśatrunāśakṛtāyāḥ śatrunāśakṛtayoḥ śatrunāśakṛtānām
Locativeśatrunāśakṛtāyām śatrunāśakṛtayoḥ śatrunāśakṛtāsu

Adverb -śatrunāśakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria