Declension table of ?śatrunāśakṛt

Deva

NeuterSingularDualPlural
Nominativeśatrunāśakṛt śatrunāśakṛtī śatrunāśakṛnti
Vocativeśatrunāśakṛt śatrunāśakṛtī śatrunāśakṛnti
Accusativeśatrunāśakṛt śatrunāśakṛtī śatrunāśakṛnti
Instrumentalśatrunāśakṛtā śatrunāśakṛdbhyām śatrunāśakṛdbhiḥ
Dativeśatrunāśakṛte śatrunāśakṛdbhyām śatrunāśakṛdbhyaḥ
Ablativeśatrunāśakṛtaḥ śatrunāśakṛdbhyām śatrunāśakṛdbhyaḥ
Genitiveśatrunāśakṛtaḥ śatrunāśakṛtoḥ śatrunāśakṛtām
Locativeśatrunāśakṛti śatrunāśakṛtoḥ śatrunāśakṛtsu

Compound śatrunāśakṛt -

Adverb -śatrunāśakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria