Declension table of ?śatrunāśakṛt

Deva

MasculineSingularDualPlural
Nominativeśatrunāśakṛt śatrunāśakṛtau śatrunāśakṛtaḥ
Vocativeśatrunāśakṛt śatrunāśakṛtau śatrunāśakṛtaḥ
Accusativeśatrunāśakṛtam śatrunāśakṛtau śatrunāśakṛtaḥ
Instrumentalśatrunāśakṛtā śatrunāśakṛdbhyām śatrunāśakṛdbhiḥ
Dativeśatrunāśakṛte śatrunāśakṛdbhyām śatrunāśakṛdbhyaḥ
Ablativeśatrunāśakṛtaḥ śatrunāśakṛdbhyām śatrunāśakṛdbhyaḥ
Genitiveśatrunāśakṛtaḥ śatrunāśakṛtoḥ śatrunāśakṛtām
Locativeśatrunāśakṛti śatrunāśakṛtoḥ śatrunāśakṛtsu

Compound śatrunāśakṛt -

Adverb -śatrunāśakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria