Declension table of ?śatrumardana

Deva

MasculineSingularDualPlural
Nominativeśatrumardanaḥ śatrumardanau śatrumardanāḥ
Vocativeśatrumardana śatrumardanau śatrumardanāḥ
Accusativeśatrumardanam śatrumardanau śatrumardanān
Instrumentalśatrumardanena śatrumardanābhyām śatrumardanaiḥ śatrumardanebhiḥ
Dativeśatrumardanāya śatrumardanābhyām śatrumardanebhyaḥ
Ablativeśatrumardanāt śatrumardanābhyām śatrumardanebhyaḥ
Genitiveśatrumardanasya śatrumardanayoḥ śatrumardanānām
Locativeśatrumardane śatrumardanayoḥ śatrumardaneṣu

Compound śatrumardana -

Adverb -śatrumardanam -śatrumardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria