Declension table of ?śatrulāva

Deva

NeuterSingularDualPlural
Nominativeśatrulāvam śatrulāve śatrulāvāni
Vocativeśatrulāva śatrulāve śatrulāvāni
Accusativeśatrulāvam śatrulāve śatrulāvāni
Instrumentalśatrulāvena śatrulāvābhyām śatrulāvaiḥ
Dativeśatrulāvāya śatrulāvābhyām śatrulāvebhyaḥ
Ablativeśatrulāvāt śatrulāvābhyām śatrulāvebhyaḥ
Genitiveśatrulāvasya śatrulāvayoḥ śatrulāvānām
Locativeśatrulāve śatrulāvayoḥ śatrulāveṣu

Compound śatrulāva -

Adverb -śatrulāvam -śatrulāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria