Declension table of ?śatrulāva

Deva

MasculineSingularDualPlural
Nominativeśatrulāvaḥ śatrulāvau śatrulāvāḥ
Vocativeśatrulāva śatrulāvau śatrulāvāḥ
Accusativeśatrulāvam śatrulāvau śatrulāvān
Instrumentalśatrulāvena śatrulāvābhyām śatrulāvaiḥ śatrulāvebhiḥ
Dativeśatrulāvāya śatrulāvābhyām śatrulāvebhyaḥ
Ablativeśatrulāvāt śatrulāvābhyām śatrulāvebhyaḥ
Genitiveśatrulāvasya śatrulāvayoḥ śatrulāvānām
Locativeśatrulāve śatrulāvayoḥ śatrulāveṣu

Compound śatrulāva -

Adverb -śatrulāvam -śatrulāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria