Declension table of ?śatrukarśana

Deva

NeuterSingularDualPlural
Nominativeśatrukarśanam śatrukarśane śatrukarśanāni
Vocativeśatrukarśana śatrukarśane śatrukarśanāni
Accusativeśatrukarśanam śatrukarśane śatrukarśanāni
Instrumentalśatrukarśanena śatrukarśanābhyām śatrukarśanaiḥ
Dativeśatrukarśanāya śatrukarśanābhyām śatrukarśanebhyaḥ
Ablativeśatrukarśanāt śatrukarśanābhyām śatrukarśanebhyaḥ
Genitiveśatrukarśanasya śatrukarśanayoḥ śatrukarśanānām
Locativeśatrukarśane śatrukarśanayoḥ śatrukarśaneṣu

Compound śatrukarśana -

Adverb -śatrukarśanam -śatrukarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria