Declension table of ?śatrukarṣaṇā

Deva

FeminineSingularDualPlural
Nominativeśatrukarṣaṇā śatrukarṣaṇe śatrukarṣaṇāḥ
Vocativeśatrukarṣaṇe śatrukarṣaṇe śatrukarṣaṇāḥ
Accusativeśatrukarṣaṇām śatrukarṣaṇe śatrukarṣaṇāḥ
Instrumentalśatrukarṣaṇayā śatrukarṣaṇābhyām śatrukarṣaṇābhiḥ
Dativeśatrukarṣaṇāyai śatrukarṣaṇābhyām śatrukarṣaṇābhyaḥ
Ablativeśatrukarṣaṇāyāḥ śatrukarṣaṇābhyām śatrukarṣaṇābhyaḥ
Genitiveśatrukarṣaṇāyāḥ śatrukarṣaṇayoḥ śatrukarṣaṇānām
Locativeśatrukarṣaṇāyām śatrukarṣaṇayoḥ śatrukarṣaṇāsu

Adverb -śatrukarṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria