Declension table of ?śatrukarṣaṇa

Deva

NeuterSingularDualPlural
Nominativeśatrukarṣaṇam śatrukarṣaṇe śatrukarṣaṇāni
Vocativeśatrukarṣaṇa śatrukarṣaṇe śatrukarṣaṇāni
Accusativeśatrukarṣaṇam śatrukarṣaṇe śatrukarṣaṇāni
Instrumentalśatrukarṣaṇena śatrukarṣaṇābhyām śatrukarṣaṇaiḥ
Dativeśatrukarṣaṇāya śatrukarṣaṇābhyām śatrukarṣaṇebhyaḥ
Ablativeśatrukarṣaṇāt śatrukarṣaṇābhyām śatrukarṣaṇebhyaḥ
Genitiveśatrukarṣaṇasya śatrukarṣaṇayoḥ śatrukarṣaṇānām
Locativeśatrukarṣaṇe śatrukarṣaṇayoḥ śatrukarṣaṇeṣu

Compound śatrukarṣaṇa -

Adverb -śatrukarṣaṇam -śatrukarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria