Declension table of ?śatrukarṣaṇa

Deva

MasculineSingularDualPlural
Nominativeśatrukarṣaṇaḥ śatrukarṣaṇau śatrukarṣaṇāḥ
Vocativeśatrukarṣaṇa śatrukarṣaṇau śatrukarṣaṇāḥ
Accusativeśatrukarṣaṇam śatrukarṣaṇau śatrukarṣaṇān
Instrumentalśatrukarṣaṇena śatrukarṣaṇābhyām śatrukarṣaṇaiḥ śatrukarṣaṇebhiḥ
Dativeśatrukarṣaṇāya śatrukarṣaṇābhyām śatrukarṣaṇebhyaḥ
Ablativeśatrukarṣaṇāt śatrukarṣaṇābhyām śatrukarṣaṇebhyaḥ
Genitiveśatrukarṣaṇasya śatrukarṣaṇayoḥ śatrukarṣaṇānām
Locativeśatrukarṣaṇe śatrukarṣaṇayoḥ śatrukarṣaṇeṣu

Compound śatrukarṣaṇa -

Adverb -śatrukarṣaṇam -śatrukarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria