Declension table of ?śatrujaya

Deva

MasculineSingularDualPlural
Nominativeśatrujayaḥ śatrujayau śatrujayāḥ
Vocativeśatrujaya śatrujayau śatrujayāḥ
Accusativeśatrujayam śatrujayau śatrujayān
Instrumentalśatrujayena śatrujayābhyām śatrujayaiḥ śatrujayebhiḥ
Dativeśatrujayāya śatrujayābhyām śatrujayebhyaḥ
Ablativeśatrujayāt śatrujayābhyām śatrujayebhyaḥ
Genitiveśatrujayasya śatrujayayoḥ śatrujayānām
Locativeśatrujaye śatrujayayoḥ śatrujayeṣu

Compound śatrujaya -

Adverb -śatrujayam -śatrujayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria