Declension table of ?śatruhantṛ

Deva

MasculineSingularDualPlural
Nominativeśatruhantā śatruhantārau śatruhantāraḥ
Vocativeśatruhantaḥ śatruhantārau śatruhantāraḥ
Accusativeśatruhantāram śatruhantārau śatruhantṝn
Instrumentalśatruhantrā śatruhantṛbhyām śatruhantṛbhiḥ
Dativeśatruhantre śatruhantṛbhyām śatruhantṛbhyaḥ
Ablativeśatruhantuḥ śatruhantṛbhyām śatruhantṛbhyaḥ
Genitiveśatruhantuḥ śatruhantroḥ śatruhantṝṇām
Locativeśatruhantari śatruhantroḥ śatruhantṛṣu

Compound śatruhantṛ -

Adverb -śatruhantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria