Declension table of ?śatruhan

Deva

NeuterSingularDualPlural
Nominativeśatruha śatruhṇī śatruhaṇī śatruhāṇi
Vocativeśatruhan śatruha śatruhṇī śatruhaṇī śatruhāṇi
Accusativeśatruha śatruhṇī śatruhaṇī śatruhāṇi
Instrumentalśatruhṇā śatruhabhyām śatruhabhiḥ
Dativeśatruhṇe śatruhabhyām śatruhabhyaḥ
Ablativeśatruhṇaḥ śatruhabhyām śatruhabhyaḥ
Genitiveśatruhṇaḥ śatruhṇoḥ śatruhṇām
Locativeśatruhṇi śatruhaṇi śatruhṇoḥ śatruhasu

Compound śatruha -

Adverb -śatruha -śatruham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria