Declension table of ?śatruha

Deva

MasculineSingularDualPlural
Nominativeśatruhaḥ śatruhau śatruhāḥ
Vocativeśatruha śatruhau śatruhāḥ
Accusativeśatruham śatruhau śatruhān
Instrumentalśatruheṇa śatruhābhyām śatruhaiḥ śatruhebhiḥ
Dativeśatruhāya śatruhābhyām śatruhebhyaḥ
Ablativeśatruhāt śatruhābhyām śatruhebhyaḥ
Genitiveśatruhasya śatruhayoḥ śatruhāṇām
Locativeśatruhe śatruhayoḥ śatruheṣu

Compound śatruha -

Adverb -śatruham -śatruhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria