Declension table of ?śatrughnaśarman

Deva

MasculineSingularDualPlural
Nominativeśatrughnaśarmā śatrughnaśarmāṇau śatrughnaśarmāṇaḥ
Vocativeśatrughnaśarman śatrughnaśarmāṇau śatrughnaśarmāṇaḥ
Accusativeśatrughnaśarmāṇam śatrughnaśarmāṇau śatrughnaśarmaṇaḥ
Instrumentalśatrughnaśarmaṇā śatrughnaśarmabhyām śatrughnaśarmabhiḥ
Dativeśatrughnaśarmaṇe śatrughnaśarmabhyām śatrughnaśarmabhyaḥ
Ablativeśatrughnaśarmaṇaḥ śatrughnaśarmabhyām śatrughnaśarmabhyaḥ
Genitiveśatrughnaśarmaṇaḥ śatrughnaśarmaṇoḥ śatrughnaśarmaṇām
Locativeśatrughnaśarmaṇi śatrughnaśarmaṇoḥ śatrughnaśarmasu

Compound śatrughnaśarma -

Adverb -śatrughnaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria