Declension table of ?śatrughnā

Deva

FeminineSingularDualPlural
Nominativeśatrughnā śatrughne śatrughnāḥ
Vocativeśatrughne śatrughne śatrughnāḥ
Accusativeśatrughnām śatrughne śatrughnāḥ
Instrumentalśatrughnayā śatrughnābhyām śatrughnābhiḥ
Dativeśatrughnāyai śatrughnābhyām śatrughnābhyaḥ
Ablativeśatrughnāyāḥ śatrughnābhyām śatrughnābhyaḥ
Genitiveśatrughnāyāḥ śatrughnayoḥ śatrughnānām
Locativeśatrughnāyām śatrughnayoḥ śatrughnāsu

Adverb -śatrughnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria