Declension table of śatrughna

Deva

NeuterSingularDualPlural
Nominativeśatrughnam śatrughne śatrughnāni
Vocativeśatrughna śatrughne śatrughnāni
Accusativeśatrughnam śatrughne śatrughnāni
Instrumentalśatrughnena śatrughnābhyām śatrughnaiḥ
Dativeśatrughnāya śatrughnābhyām śatrughnebhyaḥ
Ablativeśatrughnāt śatrughnābhyām śatrughnebhyaḥ
Genitiveśatrughnasya śatrughnayoḥ śatrughnānām
Locativeśatrughne śatrughnayoḥ śatrughneṣu

Compound śatrughna -

Adverb -śatrughnam -śatrughnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria