Declension table of ?śatrughāta

Deva

NeuterSingularDualPlural
Nominativeśatrughātam śatrughāte śatrughātāni
Vocativeśatrughāta śatrughāte śatrughātāni
Accusativeśatrughātam śatrughāte śatrughātāni
Instrumentalśatrughātena śatrughātābhyām śatrughātaiḥ
Dativeśatrughātāya śatrughātābhyām śatrughātebhyaḥ
Ablativeśatrughātāt śatrughātābhyām śatrughātebhyaḥ
Genitiveśatrughātasya śatrughātayoḥ śatrughātānām
Locativeśatrughāte śatrughātayoḥ śatrughāteṣu

Compound śatrughāta -

Adverb -śatrughātam -śatrughātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria