Declension table of ?śatrugha

Deva

NeuterSingularDualPlural
Nominativeśatrugham śatrughe śatrughāṇi
Vocativeśatrugha śatrughe śatrughāṇi
Accusativeśatrugham śatrughe śatrughāṇi
Instrumentalśatrugheṇa śatrughābhyām śatrughaiḥ
Dativeśatrughāya śatrughābhyām śatrughebhyaḥ
Ablativeśatrughāt śatrughābhyām śatrughebhyaḥ
Genitiveśatrughasya śatrughayoḥ śatrughāṇām
Locativeśatrughe śatrughayoḥ śatrugheṣu

Compound śatrugha -

Adverb -śatrugham -śatrughāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria