Declension table of ?śatrubhaṅga

Deva

MasculineSingularDualPlural
Nominativeśatrubhaṅgaḥ śatrubhaṅgau śatrubhaṅgāḥ
Vocativeśatrubhaṅga śatrubhaṅgau śatrubhaṅgāḥ
Accusativeśatrubhaṅgam śatrubhaṅgau śatrubhaṅgān
Instrumentalśatrubhaṅgeṇa śatrubhaṅgābhyām śatrubhaṅgaiḥ śatrubhaṅgebhiḥ
Dativeśatrubhaṅgāya śatrubhaṅgābhyām śatrubhaṅgebhyaḥ
Ablativeśatrubhaṅgāt śatrubhaṅgābhyām śatrubhaṅgebhyaḥ
Genitiveśatrubhaṅgasya śatrubhaṅgayoḥ śatrubhaṅgāṇām
Locativeśatrubhaṅge śatrubhaṅgayoḥ śatrubhaṅgeṣu

Compound śatrubhaṅga -

Adverb -śatrubhaṅgam -śatrubhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria