Declension table of ?śatrubha

Deva

NeuterSingularDualPlural
Nominativeśatrubham śatrubhe śatrubhāṇi
Vocativeśatrubha śatrubhe śatrubhāṇi
Accusativeśatrubham śatrubhe śatrubhāṇi
Instrumentalśatrubheṇa śatrubhābhyām śatrubhaiḥ
Dativeśatrubhāya śatrubhābhyām śatrubhebhyaḥ
Ablativeśatrubhāt śatrubhābhyām śatrubhebhyaḥ
Genitiveśatrubhasya śatrubhayoḥ śatrubhāṇām
Locativeśatrubhe śatrubhayoḥ śatrubheṣu

Compound śatrubha -

Adverb -śatrubham -śatrubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria